Declension table of ?pāpokta

Deva

MasculineSingularDualPlural
Nominativepāpoktaḥ pāpoktau pāpoktāḥ
Vocativepāpokta pāpoktau pāpoktāḥ
Accusativepāpoktam pāpoktau pāpoktān
Instrumentalpāpoktena pāpoktābhyām pāpoktaiḥ pāpoktebhiḥ
Dativepāpoktāya pāpoktābhyām pāpoktebhyaḥ
Ablativepāpoktāt pāpoktābhyām pāpoktebhyaḥ
Genitivepāpoktasya pāpoktayoḥ pāpoktānām
Locativepāpokte pāpoktayoḥ pāpokteṣu

Compound pāpokta -

Adverb -pāpoktam -pāpoktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria