Declension table of ?pāpīyastva

Deva

NeuterSingularDualPlural
Nominativepāpīyastvam pāpīyastve pāpīyastvāni
Vocativepāpīyastva pāpīyastve pāpīyastvāni
Accusativepāpīyastvam pāpīyastve pāpīyastvāni
Instrumentalpāpīyastvena pāpīyastvābhyām pāpīyastvaiḥ
Dativepāpīyastvāya pāpīyastvābhyām pāpīyastvebhyaḥ
Ablativepāpīyastvāt pāpīyastvābhyām pāpīyastvebhyaḥ
Genitivepāpīyastvasya pāpīyastvayoḥ pāpīyastvānām
Locativepāpīyastve pāpīyastvayoḥ pāpīyastveṣu

Compound pāpīyastva -

Adverb -pāpīyastvam -pāpīyastvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria