Declension table of ?pāpiṣṭhatara

Deva

MasculineSingularDualPlural
Nominativepāpiṣṭhataraḥ pāpiṣṭhatarau pāpiṣṭhatarāḥ
Vocativepāpiṣṭhatara pāpiṣṭhatarau pāpiṣṭhatarāḥ
Accusativepāpiṣṭhataram pāpiṣṭhatarau pāpiṣṭhatarān
Instrumentalpāpiṣṭhatareṇa pāpiṣṭhatarābhyām pāpiṣṭhataraiḥ pāpiṣṭhatarebhiḥ
Dativepāpiṣṭhatarāya pāpiṣṭhatarābhyām pāpiṣṭhatarebhyaḥ
Ablativepāpiṣṭhatarāt pāpiṣṭhatarābhyām pāpiṣṭhatarebhyaḥ
Genitivepāpiṣṭhatarasya pāpiṣṭhatarayoḥ pāpiṣṭhatarāṇām
Locativepāpiṣṭhatare pāpiṣṭhatarayoḥ pāpiṣṭhatareṣu

Compound pāpiṣṭhatara -

Adverb -pāpiṣṭhataram -pāpiṣṭhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria