Declension table of ?pāpiṣṭhatamā

Deva

FeminineSingularDualPlural
Nominativepāpiṣṭhatamā pāpiṣṭhatame pāpiṣṭhatamāḥ
Vocativepāpiṣṭhatame pāpiṣṭhatame pāpiṣṭhatamāḥ
Accusativepāpiṣṭhatamām pāpiṣṭhatame pāpiṣṭhatamāḥ
Instrumentalpāpiṣṭhatamayā pāpiṣṭhatamābhyām pāpiṣṭhatamābhiḥ
Dativepāpiṣṭhatamāyai pāpiṣṭhatamābhyām pāpiṣṭhatamābhyaḥ
Ablativepāpiṣṭhatamāyāḥ pāpiṣṭhatamābhyām pāpiṣṭhatamābhyaḥ
Genitivepāpiṣṭhatamāyāḥ pāpiṣṭhatamayoḥ pāpiṣṭhatamānām
Locativepāpiṣṭhatamāyām pāpiṣṭhatamayoḥ pāpiṣṭhatamāsu

Adverb -pāpiṣṭhatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria