Declension table of ?pāpiṣṭhatama

Deva

MasculineSingularDualPlural
Nominativepāpiṣṭhatamaḥ pāpiṣṭhatamau pāpiṣṭhatamāḥ
Vocativepāpiṣṭhatama pāpiṣṭhatamau pāpiṣṭhatamāḥ
Accusativepāpiṣṭhatamam pāpiṣṭhatamau pāpiṣṭhatamān
Instrumentalpāpiṣṭhatamena pāpiṣṭhatamābhyām pāpiṣṭhatamaiḥ pāpiṣṭhatamebhiḥ
Dativepāpiṣṭhatamāya pāpiṣṭhatamābhyām pāpiṣṭhatamebhyaḥ
Ablativepāpiṣṭhatamāt pāpiṣṭhatamābhyām pāpiṣṭhatamebhyaḥ
Genitivepāpiṣṭhatamasya pāpiṣṭhatamayoḥ pāpiṣṭhatamānām
Locativepāpiṣṭhatame pāpiṣṭhatamayoḥ pāpiṣṭhatameṣu

Compound pāpiṣṭhatama -

Adverb -pāpiṣṭhatamam -pāpiṣṭhatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria