Declension table of ?pāpaśodhana

Deva

NeuterSingularDualPlural
Nominativepāpaśodhanam pāpaśodhane pāpaśodhanāni
Vocativepāpaśodhana pāpaśodhane pāpaśodhanāni
Accusativepāpaśodhanam pāpaśodhane pāpaśodhanāni
Instrumentalpāpaśodhanena pāpaśodhanābhyām pāpaśodhanaiḥ
Dativepāpaśodhanāya pāpaśodhanābhyām pāpaśodhanebhyaḥ
Ablativepāpaśodhanāt pāpaśodhanābhyām pāpaśodhanebhyaḥ
Genitivepāpaśodhanasya pāpaśodhanayoḥ pāpaśodhanānām
Locativepāpaśodhane pāpaśodhanayoḥ pāpaśodhaneṣu

Compound pāpaśodhana -

Adverb -pāpaśodhanam -pāpaśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria