Declension table of ?pāpaśīlatva

Deva

NeuterSingularDualPlural
Nominativepāpaśīlatvam pāpaśīlatve pāpaśīlatvāni
Vocativepāpaśīlatva pāpaśīlatve pāpaśīlatvāni
Accusativepāpaśīlatvam pāpaśīlatve pāpaśīlatvāni
Instrumentalpāpaśīlatvena pāpaśīlatvābhyām pāpaśīlatvaiḥ
Dativepāpaśīlatvāya pāpaśīlatvābhyām pāpaśīlatvebhyaḥ
Ablativepāpaśīlatvāt pāpaśīlatvābhyām pāpaśīlatvebhyaḥ
Genitivepāpaśīlatvasya pāpaśīlatvayoḥ pāpaśīlatvānām
Locativepāpaśīlatve pāpaśīlatvayoḥ pāpaśīlatveṣu

Compound pāpaśīlatva -

Adverb -pāpaśīlatvam -pāpaśīlatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria