Declension table of ?pāpaśīla

Deva

MasculineSingularDualPlural
Nominativepāpaśīlaḥ pāpaśīlau pāpaśīlāḥ
Vocativepāpaśīla pāpaśīlau pāpaśīlāḥ
Accusativepāpaśīlam pāpaśīlau pāpaśīlān
Instrumentalpāpaśīlena pāpaśīlābhyām pāpaśīlaiḥ pāpaśīlebhiḥ
Dativepāpaśīlāya pāpaśīlābhyām pāpaśīlebhyaḥ
Ablativepāpaśīlāt pāpaśīlābhyām pāpaśīlebhyaḥ
Genitivepāpaśīlasya pāpaśīlayoḥ pāpaśīlānām
Locativepāpaśīle pāpaśīlayoḥ pāpaśīleṣu

Compound pāpaśīla -

Adverb -pāpaśīlam -pāpaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria