Declension table of ?pāpaśamana

Deva

MasculineSingularDualPlural
Nominativepāpaśamanaḥ pāpaśamanau pāpaśamanāḥ
Vocativepāpaśamana pāpaśamanau pāpaśamanāḥ
Accusativepāpaśamanam pāpaśamanau pāpaśamanān
Instrumentalpāpaśamanena pāpaśamanābhyām pāpaśamanaiḥ pāpaśamanebhiḥ
Dativepāpaśamanāya pāpaśamanābhyām pāpaśamanebhyaḥ
Ablativepāpaśamanāt pāpaśamanābhyām pāpaśamanebhyaḥ
Genitivepāpaśamanasya pāpaśamanayoḥ pāpaśamanānām
Locativepāpaśamane pāpaśamanayoḥ pāpaśamaneṣu

Compound pāpaśamana -

Adverb -pāpaśamanam -pāpaśamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria