Declension table of ?pāpayakṣmagṛhītā

Deva

FeminineSingularDualPlural
Nominativepāpayakṣmagṛhītā pāpayakṣmagṛhīte pāpayakṣmagṛhītāḥ
Vocativepāpayakṣmagṛhīte pāpayakṣmagṛhīte pāpayakṣmagṛhītāḥ
Accusativepāpayakṣmagṛhītām pāpayakṣmagṛhīte pāpayakṣmagṛhītāḥ
Instrumentalpāpayakṣmagṛhītayā pāpayakṣmagṛhītābhyām pāpayakṣmagṛhītābhiḥ
Dativepāpayakṣmagṛhītāyai pāpayakṣmagṛhītābhyām pāpayakṣmagṛhītābhyaḥ
Ablativepāpayakṣmagṛhītāyāḥ pāpayakṣmagṛhītābhyām pāpayakṣmagṛhītābhyaḥ
Genitivepāpayakṣmagṛhītāyāḥ pāpayakṣmagṛhītayoḥ pāpayakṣmagṛhītānām
Locativepāpayakṣmagṛhītāyām pāpayakṣmagṛhītayoḥ pāpayakṣmagṛhītāsu

Adverb -pāpayakṣmagṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria