Declension table of ?pāpayakṣmagṛhīta

Deva

NeuterSingularDualPlural
Nominativepāpayakṣmagṛhītam pāpayakṣmagṛhīte pāpayakṣmagṛhītāni
Vocativepāpayakṣmagṛhīta pāpayakṣmagṛhīte pāpayakṣmagṛhītāni
Accusativepāpayakṣmagṛhītam pāpayakṣmagṛhīte pāpayakṣmagṛhītāni
Instrumentalpāpayakṣmagṛhītena pāpayakṣmagṛhītābhyām pāpayakṣmagṛhītaiḥ
Dativepāpayakṣmagṛhītāya pāpayakṣmagṛhītābhyām pāpayakṣmagṛhītebhyaḥ
Ablativepāpayakṣmagṛhītāt pāpayakṣmagṛhītābhyām pāpayakṣmagṛhītebhyaḥ
Genitivepāpayakṣmagṛhītasya pāpayakṣmagṛhītayoḥ pāpayakṣmagṛhītānām
Locativepāpayakṣmagṛhīte pāpayakṣmagṛhītayoḥ pāpayakṣmagṛhīteṣu

Compound pāpayakṣmagṛhīta -

Adverb -pāpayakṣmagṛhītam -pāpayakṣmagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria