Declension table of ?pāpaviniścaya

Deva

NeuterSingularDualPlural
Nominativepāpaviniścayam pāpaviniścaye pāpaviniścayāni
Vocativepāpaviniścaya pāpaviniścaye pāpaviniścayāni
Accusativepāpaviniścayam pāpaviniścaye pāpaviniścayāni
Instrumentalpāpaviniścayena pāpaviniścayābhyām pāpaviniścayaiḥ
Dativepāpaviniścayāya pāpaviniścayābhyām pāpaviniścayebhyaḥ
Ablativepāpaviniścayāt pāpaviniścayābhyām pāpaviniścayebhyaḥ
Genitivepāpaviniścayasya pāpaviniścayayoḥ pāpaviniścayānām
Locativepāpaviniścaye pāpaviniścayayoḥ pāpaviniścayeṣu

Compound pāpaviniścaya -

Adverb -pāpaviniścayam -pāpaviniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria