Declension table of ?pāpavinigraha

Deva

MasculineSingularDualPlural
Nominativepāpavinigrahaḥ pāpavinigrahau pāpavinigrahāḥ
Vocativepāpavinigraha pāpavinigrahau pāpavinigrahāḥ
Accusativepāpavinigraham pāpavinigrahau pāpavinigrahān
Instrumentalpāpavinigraheṇa pāpavinigrahābhyām pāpavinigrahaiḥ pāpavinigrahebhiḥ
Dativepāpavinigrahāya pāpavinigrahābhyām pāpavinigrahebhyaḥ
Ablativepāpavinigrahāt pāpavinigrahābhyām pāpavinigrahebhyaḥ
Genitivepāpavinigrahasya pāpavinigrahayoḥ pāpavinigrahāṇām
Locativepāpavinigrahe pāpavinigrahayoḥ pāpavinigraheṣu

Compound pāpavinigraha -

Adverb -pāpavinigraham -pāpavinigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria