Declension table of ?pāpavāda

Deva

MasculineSingularDualPlural
Nominativepāpavādaḥ pāpavādau pāpavādāḥ
Vocativepāpavāda pāpavādau pāpavādāḥ
Accusativepāpavādam pāpavādau pāpavādān
Instrumentalpāpavādena pāpavādābhyām pāpavādaiḥ pāpavādebhiḥ
Dativepāpavādāya pāpavādābhyām pāpavādebhyaḥ
Ablativepāpavādāt pāpavādābhyām pāpavādebhyaḥ
Genitivepāpavādasya pāpavādayoḥ pāpavādānām
Locativepāpavāde pāpavādayoḥ pāpavādeṣu

Compound pāpavāda -

Adverb -pāpavādam -pāpavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria