Declension table of ?pāpaskandha

Deva

NeuterSingularDualPlural
Nominativepāpaskandham pāpaskandhe pāpaskandhāni
Vocativepāpaskandha pāpaskandhe pāpaskandhāni
Accusativepāpaskandham pāpaskandhe pāpaskandhāni
Instrumentalpāpaskandhena pāpaskandhābhyām pāpaskandhaiḥ
Dativepāpaskandhāya pāpaskandhābhyām pāpaskandhebhyaḥ
Ablativepāpaskandhāt pāpaskandhābhyām pāpaskandhebhyaḥ
Genitivepāpaskandhasya pāpaskandhayoḥ pāpaskandhānām
Locativepāpaskandhe pāpaskandhayoḥ pāpaskandheṣu

Compound pāpaskandha -

Adverb -pāpaskandham -pāpaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria