Declension table of ?pāpasammita

Deva

MasculineSingularDualPlural
Nominativepāpasammitaḥ pāpasammitau pāpasammitāḥ
Vocativepāpasammita pāpasammitau pāpasammitāḥ
Accusativepāpasammitam pāpasammitau pāpasammitān
Instrumentalpāpasammitena pāpasammitābhyām pāpasammitaiḥ pāpasammitebhiḥ
Dativepāpasammitāya pāpasammitābhyām pāpasammitebhyaḥ
Ablativepāpasammitāt pāpasammitābhyām pāpasammitebhyaḥ
Genitivepāpasammitasya pāpasammitayoḥ pāpasammitānām
Locativepāpasammite pāpasammitayoḥ pāpasammiteṣu

Compound pāpasammita -

Adverb -pāpasammitam -pāpasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria