Declension table of ?pāpasaṃśamana

Deva

MasculineSingularDualPlural
Nominativepāpasaṃśamanaḥ pāpasaṃśamanau pāpasaṃśamanāḥ
Vocativepāpasaṃśamana pāpasaṃśamanau pāpasaṃśamanāḥ
Accusativepāpasaṃśamanam pāpasaṃśamanau pāpasaṃśamanān
Instrumentalpāpasaṃśamanena pāpasaṃśamanābhyām pāpasaṃśamanaiḥ pāpasaṃśamanebhiḥ
Dativepāpasaṃśamanāya pāpasaṃśamanābhyām pāpasaṃśamanebhyaḥ
Ablativepāpasaṃśamanāt pāpasaṃśamanābhyām pāpasaṃśamanebhyaḥ
Genitivepāpasaṃśamanasya pāpasaṃśamanayoḥ pāpasaṃśamanānām
Locativepāpasaṃśamane pāpasaṃśamanayoḥ pāpasaṃśamaneṣu

Compound pāpasaṃśamana -

Adverb -pāpasaṃśamanam -pāpasaṃśamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria