Declension table of ?pāpasaṅkalpā

Deva

FeminineSingularDualPlural
Nominativepāpasaṅkalpā pāpasaṅkalpe pāpasaṅkalpāḥ
Vocativepāpasaṅkalpe pāpasaṅkalpe pāpasaṅkalpāḥ
Accusativepāpasaṅkalpām pāpasaṅkalpe pāpasaṅkalpāḥ
Instrumentalpāpasaṅkalpayā pāpasaṅkalpābhyām pāpasaṅkalpābhiḥ
Dativepāpasaṅkalpāyai pāpasaṅkalpābhyām pāpasaṅkalpābhyaḥ
Ablativepāpasaṅkalpāyāḥ pāpasaṅkalpābhyām pāpasaṅkalpābhyaḥ
Genitivepāpasaṅkalpāyāḥ pāpasaṅkalpayoḥ pāpasaṅkalpānām
Locativepāpasaṅkalpāyām pāpasaṅkalpayoḥ pāpasaṅkalpāsu

Adverb -pāpasaṅkalpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria