Declension table of ?pāpasaṅkalpa

Deva

NeuterSingularDualPlural
Nominativepāpasaṅkalpam pāpasaṅkalpe pāpasaṅkalpāni
Vocativepāpasaṅkalpa pāpasaṅkalpe pāpasaṅkalpāni
Accusativepāpasaṅkalpam pāpasaṅkalpe pāpasaṅkalpāni
Instrumentalpāpasaṅkalpena pāpasaṅkalpābhyām pāpasaṅkalpaiḥ
Dativepāpasaṅkalpāya pāpasaṅkalpābhyām pāpasaṅkalpebhyaḥ
Ablativepāpasaṅkalpāt pāpasaṅkalpābhyām pāpasaṅkalpebhyaḥ
Genitivepāpasaṅkalpasya pāpasaṅkalpayoḥ pāpasaṅkalpānām
Locativepāpasaṅkalpe pāpasaṅkalpayoḥ pāpasaṅkalpeṣu

Compound pāpasaṅkalpa -

Adverb -pāpasaṅkalpam -pāpasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria