Declension table of ?pāpasaṅkalpa

Deva

MasculineSingularDualPlural
Nominativepāpasaṅkalpaḥ pāpasaṅkalpau pāpasaṅkalpāḥ
Vocativepāpasaṅkalpa pāpasaṅkalpau pāpasaṅkalpāḥ
Accusativepāpasaṅkalpam pāpasaṅkalpau pāpasaṅkalpān
Instrumentalpāpasaṅkalpena pāpasaṅkalpābhyām pāpasaṅkalpaiḥ pāpasaṅkalpebhiḥ
Dativepāpasaṅkalpāya pāpasaṅkalpābhyām pāpasaṅkalpebhyaḥ
Ablativepāpasaṅkalpāt pāpasaṅkalpābhyām pāpasaṅkalpebhyaḥ
Genitivepāpasaṅkalpasya pāpasaṅkalpayoḥ pāpasaṅkalpānām
Locativepāpasaṅkalpe pāpasaṅkalpayoḥ pāpasaṅkalpeṣu

Compound pāpasaṅkalpa -

Adverb -pāpasaṅkalpam -pāpasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria