Declension table of ?pāparoga

Deva

MasculineSingularDualPlural
Nominativepāparogaḥ pāparogau pāparogāḥ
Vocativepāparoga pāparogau pāparogāḥ
Accusativepāparogam pāparogau pāparogān
Instrumentalpāparogeṇa pāparogābhyām pāparogaiḥ pāparogebhiḥ
Dativepāparogāya pāparogābhyām pāparogebhyaḥ
Ablativepāparogāt pāparogābhyām pāparogebhyaḥ
Genitivepāparogasya pāparogayoḥ pāparogāṇām
Locativepāparoge pāparogayoḥ pāparogeṣu

Compound pāparoga -

Adverb -pāparogam -pāparogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria