Declension table of ?pāparahita

Deva

MasculineSingularDualPlural
Nominativepāparahitaḥ pāparahitau pāparahitāḥ
Vocativepāparahita pāparahitau pāparahitāḥ
Accusativepāparahitam pāparahitau pāparahitān
Instrumentalpāparahitena pāparahitābhyām pāparahitaiḥ pāparahitebhiḥ
Dativepāparahitāya pāparahitābhyām pāparahitebhyaḥ
Ablativepāparahitāt pāparahitābhyām pāparahitebhyaḥ
Genitivepāparahitasya pāparahitayoḥ pāparahitānām
Locativepāparahite pāparahitayoḥ pāparahiteṣu

Compound pāparahita -

Adverb -pāparahitam -pāparahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria