Declension table of ?pāpapūruṣa

Deva

MasculineSingularDualPlural
Nominativepāpapūruṣaḥ pāpapūruṣau pāpapūruṣāḥ
Vocativepāpapūruṣa pāpapūruṣau pāpapūruṣāḥ
Accusativepāpapūruṣam pāpapūruṣau pāpapūruṣān
Instrumentalpāpapūruṣeṇa pāpapūruṣābhyām pāpapūruṣaiḥ pāpapūruṣebhiḥ
Dativepāpapūruṣāya pāpapūruṣābhyām pāpapūruṣebhyaḥ
Ablativepāpapūruṣāt pāpapūruṣābhyām pāpapūruṣebhyaḥ
Genitivepāpapūruṣasya pāpapūruṣayoḥ pāpapūruṣāṇām
Locativepāpapūruṣe pāpapūruṣayoḥ pāpapūruṣeṣu

Compound pāpapūruṣa -

Adverb -pāpapūruṣam -pāpapūruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria