Declension table of ?pāpapuruṣa

Deva

MasculineSingularDualPlural
Nominativepāpapuruṣaḥ pāpapuruṣau pāpapuruṣāḥ
Vocativepāpapuruṣa pāpapuruṣau pāpapuruṣāḥ
Accusativepāpapuruṣam pāpapuruṣau pāpapuruṣān
Instrumentalpāpapuruṣeṇa pāpapuruṣābhyām pāpapuruṣaiḥ pāpapuruṣebhiḥ
Dativepāpapuruṣāya pāpapuruṣābhyām pāpapuruṣebhyaḥ
Ablativepāpapuruṣāt pāpapuruṣābhyām pāpapuruṣebhyaḥ
Genitivepāpapuruṣasya pāpapuruṣayoḥ pāpapuruṣāṇām
Locativepāpapuruṣe pāpapuruṣayoḥ pāpapuruṣeṣu

Compound pāpapuruṣa -

Adverb -pāpapuruṣam -pāpapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria