Declension table of ?pāpaphala

Deva

NeuterSingularDualPlural
Nominativepāpaphalam pāpaphale pāpaphalāni
Vocativepāpaphala pāpaphale pāpaphalāni
Accusativepāpaphalam pāpaphale pāpaphalāni
Instrumentalpāpaphalena pāpaphalābhyām pāpaphalaiḥ
Dativepāpaphalāya pāpaphalābhyām pāpaphalebhyaḥ
Ablativepāpaphalāt pāpaphalābhyām pāpaphalebhyaḥ
Genitivepāpaphalasya pāpaphalayoḥ pāpaphalānām
Locativepāpaphale pāpaphalayoḥ pāpaphaleṣu

Compound pāpaphala -

Adverb -pāpaphalam -pāpaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria