Declension table of ?pāpaphala

Deva

MasculineSingularDualPlural
Nominativepāpaphalaḥ pāpaphalau pāpaphalāḥ
Vocativepāpaphala pāpaphalau pāpaphalāḥ
Accusativepāpaphalam pāpaphalau pāpaphalān
Instrumentalpāpaphalena pāpaphalābhyām pāpaphalaiḥ pāpaphalebhiḥ
Dativepāpaphalāya pāpaphalābhyām pāpaphalebhyaḥ
Ablativepāpaphalāt pāpaphalābhyām pāpaphalebhyaḥ
Genitivepāpaphalasya pāpaphalayoḥ pāpaphalānām
Locativepāpaphale pāpaphalayoḥ pāpaphaleṣu

Compound pāpaphala -

Adverb -pāpaphalam -pāpaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria