Declension table of ?pāpaparājita

Deva

MasculineSingularDualPlural
Nominativepāpaparājitaḥ pāpaparājitau pāpaparājitāḥ
Vocativepāpaparājita pāpaparājitau pāpaparājitāḥ
Accusativepāpaparājitam pāpaparājitau pāpaparājitān
Instrumentalpāpaparājitena pāpaparājitābhyām pāpaparājitaiḥ pāpaparājitebhiḥ
Dativepāpaparājitāya pāpaparājitābhyām pāpaparājitebhyaḥ
Ablativepāpaparājitāt pāpaparājitābhyām pāpaparājitebhyaḥ
Genitivepāpaparājitasya pāpaparājitayoḥ pāpaparājitānām
Locativepāpaparājite pāpaparājitayoḥ pāpaparājiteṣu

Compound pāpaparājita -

Adverb -pāpaparājitam -pāpaparājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria