Declension table of ?pāpaniścayā

Deva

FeminineSingularDualPlural
Nominativepāpaniścayā pāpaniścaye pāpaniścayāḥ
Vocativepāpaniścaye pāpaniścaye pāpaniścayāḥ
Accusativepāpaniścayām pāpaniścaye pāpaniścayāḥ
Instrumentalpāpaniścayayā pāpaniścayābhyām pāpaniścayābhiḥ
Dativepāpaniścayāyai pāpaniścayābhyām pāpaniścayābhyaḥ
Ablativepāpaniścayāyāḥ pāpaniścayābhyām pāpaniścayābhyaḥ
Genitivepāpaniścayāyāḥ pāpaniścayayoḥ pāpaniścayānām
Locativepāpaniścayāyām pāpaniścayayoḥ pāpaniścayāsu

Adverb -pāpaniścayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria