Declension table of ?pāpaniṣkṛti

Deva

FeminineSingularDualPlural
Nominativepāpaniṣkṛtiḥ pāpaniṣkṛtī pāpaniṣkṛtayaḥ
Vocativepāpaniṣkṛte pāpaniṣkṛtī pāpaniṣkṛtayaḥ
Accusativepāpaniṣkṛtim pāpaniṣkṛtī pāpaniṣkṛtīḥ
Instrumentalpāpaniṣkṛtyā pāpaniṣkṛtibhyām pāpaniṣkṛtibhiḥ
Dativepāpaniṣkṛtyai pāpaniṣkṛtaye pāpaniṣkṛtibhyām pāpaniṣkṛtibhyaḥ
Ablativepāpaniṣkṛtyāḥ pāpaniṣkṛteḥ pāpaniṣkṛtibhyām pāpaniṣkṛtibhyaḥ
Genitivepāpaniṣkṛtyāḥ pāpaniṣkṛteḥ pāpaniṣkṛtyoḥ pāpaniṣkṛtīnām
Locativepāpaniṣkṛtyām pāpaniṣkṛtau pāpaniṣkṛtyoḥ pāpaniṣkṛtiṣu

Compound pāpaniṣkṛti -

Adverb -pāpaniṣkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria