Declension table of ?pāpamuktā

Deva

FeminineSingularDualPlural
Nominativepāpamuktā pāpamukte pāpamuktāḥ
Vocativepāpamukte pāpamukte pāpamuktāḥ
Accusativepāpamuktām pāpamukte pāpamuktāḥ
Instrumentalpāpamuktayā pāpamuktābhyām pāpamuktābhiḥ
Dativepāpamuktāyai pāpamuktābhyām pāpamuktābhyaḥ
Ablativepāpamuktāyāḥ pāpamuktābhyām pāpamuktābhyaḥ
Genitivepāpamuktāyāḥ pāpamuktayoḥ pāpamuktānām
Locativepāpamuktāyām pāpamuktayoḥ pāpamuktāsu

Adverb -pāpamuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria