Declension table of ?pāpamati

Deva

MasculineSingularDualPlural
Nominativepāpamatiḥ pāpamatī pāpamatayaḥ
Vocativepāpamate pāpamatī pāpamatayaḥ
Accusativepāpamatim pāpamatī pāpamatīn
Instrumentalpāpamatinā pāpamatibhyām pāpamatibhiḥ
Dativepāpamataye pāpamatibhyām pāpamatibhyaḥ
Ablativepāpamateḥ pāpamatibhyām pāpamatibhyaḥ
Genitivepāpamateḥ pāpamatyoḥ pāpamatīnām
Locativepāpamatau pāpamatyoḥ pāpamatiṣu

Compound pāpamati -

Adverb -pāpamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria