Declension table of ?pāpakarmiṇī

Deva

FeminineSingularDualPlural
Nominativepāpakarmiṇī pāpakarmiṇyau pāpakarmiṇyaḥ
Vocativepāpakarmiṇi pāpakarmiṇyau pāpakarmiṇyaḥ
Accusativepāpakarmiṇīm pāpakarmiṇyau pāpakarmiṇīḥ
Instrumentalpāpakarmiṇyā pāpakarmiṇībhyām pāpakarmiṇībhiḥ
Dativepāpakarmiṇyai pāpakarmiṇībhyām pāpakarmiṇībhyaḥ
Ablativepāpakarmiṇyāḥ pāpakarmiṇībhyām pāpakarmiṇībhyaḥ
Genitivepāpakarmiṇyāḥ pāpakarmiṇyoḥ pāpakarmiṇīnām
Locativepāpakarmiṇyām pāpakarmiṇyoḥ pāpakarmiṇīṣu

Compound pāpakarmiṇi - pāpakarmiṇī -

Adverb -pāpakarmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria