Declension table of ?pāpakarmakṛt

Deva

MasculineSingularDualPlural
Nominativepāpakarmakṛt pāpakarmakṛtau pāpakarmakṛtaḥ
Vocativepāpakarmakṛt pāpakarmakṛtau pāpakarmakṛtaḥ
Accusativepāpakarmakṛtam pāpakarmakṛtau pāpakarmakṛtaḥ
Instrumentalpāpakarmakṛtā pāpakarmakṛdbhyām pāpakarmakṛdbhiḥ
Dativepāpakarmakṛte pāpakarmakṛdbhyām pāpakarmakṛdbhyaḥ
Ablativepāpakarmakṛtaḥ pāpakarmakṛdbhyām pāpakarmakṛdbhyaḥ
Genitivepāpakarmakṛtaḥ pāpakarmakṛtoḥ pāpakarmakṛtām
Locativepāpakarmakṛti pāpakarmakṛtoḥ pāpakarmakṛtsu

Compound pāpakarmakṛt -

Adverb -pāpakarmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria