Declension table of ?pāpakāriṇī

Deva

FeminineSingularDualPlural
Nominativepāpakāriṇī pāpakāriṇyau pāpakāriṇyaḥ
Vocativepāpakāriṇi pāpakāriṇyau pāpakāriṇyaḥ
Accusativepāpakāriṇīm pāpakāriṇyau pāpakāriṇīḥ
Instrumentalpāpakāriṇyā pāpakāriṇībhyām pāpakāriṇībhiḥ
Dativepāpakāriṇyai pāpakāriṇībhyām pāpakāriṇībhyaḥ
Ablativepāpakāriṇyāḥ pāpakāriṇībhyām pāpakāriṇībhyaḥ
Genitivepāpakāriṇyāḥ pāpakāriṇyoḥ pāpakāriṇīnām
Locativepāpakāriṇyām pāpakāriṇyoḥ pāpakāriṇīṣu

Compound pāpakāriṇi - pāpakāriṇī -

Adverb -pāpakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria