Declension table of ?pāpakāraka

Deva

MasculineSingularDualPlural
Nominativepāpakārakaḥ pāpakārakau pāpakārakāḥ
Vocativepāpakāraka pāpakārakau pāpakārakāḥ
Accusativepāpakārakam pāpakārakau pāpakārakān
Instrumentalpāpakārakeṇa pāpakārakābhyām pāpakārakaiḥ pāpakārakebhiḥ
Dativepāpakārakāya pāpakārakābhyām pāpakārakebhyaḥ
Ablativepāpakārakāt pāpakārakābhyām pāpakārakebhyaḥ
Genitivepāpakārakasya pāpakārakayoḥ pāpakārakāṇām
Locativepāpakārake pāpakārakayoḥ pāpakārakeṣu

Compound pāpakāraka -

Adverb -pāpakārakam -pāpakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria