Declension table of pāpakṣayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāpakṣayaḥ | pāpakṣayau | pāpakṣayāḥ |
Vocative | pāpakṣaya | pāpakṣayau | pāpakṣayāḥ |
Accusative | pāpakṣayam | pāpakṣayau | pāpakṣayān |
Instrumental | pāpakṣayeṇa | pāpakṣayābhyām | pāpakṣayaiḥ |
Dative | pāpakṣayāya | pāpakṣayābhyām | pāpakṣayebhyaḥ |
Ablative | pāpakṣayāt | pāpakṣayābhyām | pāpakṣayebhyaḥ |
Genitive | pāpakṣayasya | pāpakṣayayoḥ | pāpakṣayāṇām |
Locative | pāpakṣaye | pāpakṣayayoḥ | pāpakṣayeṣu |