Declension table of ?pāpakṣaya

Deva

MasculineSingularDualPlural
Nominativepāpakṣayaḥ pāpakṣayau pāpakṣayāḥ
Vocativepāpakṣaya pāpakṣayau pāpakṣayāḥ
Accusativepāpakṣayam pāpakṣayau pāpakṣayān
Instrumentalpāpakṣayeṇa pāpakṣayābhyām pāpakṣayaiḥ pāpakṣayebhiḥ
Dativepāpakṣayāya pāpakṣayābhyām pāpakṣayebhyaḥ
Ablativepāpakṣayāt pāpakṣayābhyām pāpakṣayebhyaḥ
Genitivepāpakṣayasya pāpakṣayayoḥ pāpakṣayāṇām
Locativepāpakṣaye pāpakṣayayoḥ pāpakṣayeṣu

Compound pāpakṣaya -

Adverb -pāpakṣayam -pāpakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria