Declension table of ?pāpakṛtvan

Deva

MasculineSingularDualPlural
Nominativepāpakṛtvā pāpakṛtvānau pāpakṛtvānaḥ
Vocativepāpakṛtvan pāpakṛtvānau pāpakṛtvānaḥ
Accusativepāpakṛtvānam pāpakṛtvānau pāpakṛtvanaḥ
Instrumentalpāpakṛtvanā pāpakṛtvabhyām pāpakṛtvabhiḥ
Dativepāpakṛtvane pāpakṛtvabhyām pāpakṛtvabhyaḥ
Ablativepāpakṛtvanaḥ pāpakṛtvabhyām pāpakṛtvabhyaḥ
Genitivepāpakṛtvanaḥ pāpakṛtvanoḥ pāpakṛtvanām
Locativepāpakṛtvani pāpakṛtvanoḥ pāpakṛtvasu

Compound pāpakṛtva -

Adverb -pāpakṛtvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria