Declension table of ?pāpakṛta

Deva

NeuterSingularDualPlural
Nominativepāpakṛtam pāpakṛte pāpakṛtāni
Vocativepāpakṛta pāpakṛte pāpakṛtāni
Accusativepāpakṛtam pāpakṛte pāpakṛtāni
Instrumentalpāpakṛtena pāpakṛtābhyām pāpakṛtaiḥ
Dativepāpakṛtāya pāpakṛtābhyām pāpakṛtebhyaḥ
Ablativepāpakṛtāt pāpakṛtābhyām pāpakṛtebhyaḥ
Genitivepāpakṛtasya pāpakṛtayoḥ pāpakṛtānām
Locativepāpakṛte pāpakṛtayoḥ pāpakṛteṣu

Compound pāpakṛta -

Adverb -pāpakṛtam -pāpakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria