Declension table of ?pāpakṛt

Deva

NeuterSingularDualPlural
Nominativepāpakṛt pāpakṛtī pāpakṛnti
Vocativepāpakṛt pāpakṛtī pāpakṛnti
Accusativepāpakṛt pāpakṛtī pāpakṛnti
Instrumentalpāpakṛtā pāpakṛdbhyām pāpakṛdbhiḥ
Dativepāpakṛte pāpakṛdbhyām pāpakṛdbhyaḥ
Ablativepāpakṛtaḥ pāpakṛdbhyām pāpakṛdbhyaḥ
Genitivepāpakṛtaḥ pāpakṛtoḥ pāpakṛtām
Locativepāpakṛti pāpakṛtoḥ pāpakṛtsu

Compound pāpakṛt -

Adverb -pāpakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria