Declension table of ?pāpaja

Deva

MasculineSingularDualPlural
Nominativepāpajaḥ pāpajau pāpajāḥ
Vocativepāpaja pāpajau pāpajāḥ
Accusativepāpajam pāpajau pāpajān
Instrumentalpāpajena pāpajābhyām pāpajaiḥ pāpajebhiḥ
Dativepāpajāya pāpajābhyām pāpajebhyaḥ
Ablativepāpajāt pāpajābhyām pāpajebhyaḥ
Genitivepāpajasya pāpajayoḥ pāpajānām
Locativepāpaje pāpajayoḥ pāpajeṣu

Compound pāpaja -

Adverb -pāpajam -pāpajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria