Declension table of ?pāpahṛdaya

Deva

NeuterSingularDualPlural
Nominativepāpahṛdayam pāpahṛdaye pāpahṛdayāni
Vocativepāpahṛdaya pāpahṛdaye pāpahṛdayāni
Accusativepāpahṛdayam pāpahṛdaye pāpahṛdayāni
Instrumentalpāpahṛdayena pāpahṛdayābhyām pāpahṛdayaiḥ
Dativepāpahṛdayāya pāpahṛdayābhyām pāpahṛdayebhyaḥ
Ablativepāpahṛdayāt pāpahṛdayābhyām pāpahṛdayebhyaḥ
Genitivepāpahṛdayasya pāpahṛdayayoḥ pāpahṛdayānām
Locativepāpahṛdaye pāpahṛdayayoḥ pāpahṛdayeṣu

Compound pāpahṛdaya -

Adverb -pāpahṛdayam -pāpahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria