Declension table of ?pāpahṛdaya

Deva

MasculineSingularDualPlural
Nominativepāpahṛdayaḥ pāpahṛdayau pāpahṛdayāḥ
Vocativepāpahṛdaya pāpahṛdayau pāpahṛdayāḥ
Accusativepāpahṛdayam pāpahṛdayau pāpahṛdayān
Instrumentalpāpahṛdayena pāpahṛdayābhyām pāpahṛdayaiḥ pāpahṛdayebhiḥ
Dativepāpahṛdayāya pāpahṛdayābhyām pāpahṛdayebhyaḥ
Ablativepāpahṛdayāt pāpahṛdayābhyām pāpahṛdayebhyaḥ
Genitivepāpahṛdayasya pāpahṛdayayoḥ pāpahṛdayānām
Locativepāpahṛdaye pāpahṛdayayoḥ pāpahṛdayeṣu

Compound pāpahṛdaya -

Adverb -pāpahṛdayam -pāpahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria