Declension table of ?pāpaghnīmāhātmya

Deva

NeuterSingularDualPlural
Nominativepāpaghnīmāhātmyam pāpaghnīmāhātmye pāpaghnīmāhātmyāni
Vocativepāpaghnīmāhātmya pāpaghnīmāhātmye pāpaghnīmāhātmyāni
Accusativepāpaghnīmāhātmyam pāpaghnīmāhātmye pāpaghnīmāhātmyāni
Instrumentalpāpaghnīmāhātmyena pāpaghnīmāhātmyābhyām pāpaghnīmāhātmyaiḥ
Dativepāpaghnīmāhātmyāya pāpaghnīmāhātmyābhyām pāpaghnīmāhātmyebhyaḥ
Ablativepāpaghnīmāhātmyāt pāpaghnīmāhātmyābhyām pāpaghnīmāhātmyebhyaḥ
Genitivepāpaghnīmāhātmyasya pāpaghnīmāhātmyayoḥ pāpaghnīmāhātmyānām
Locativepāpaghnīmāhātmye pāpaghnīmāhātmyayoḥ pāpaghnīmāhātmyeṣu

Compound pāpaghnīmāhātmya -

Adverb -pāpaghnīmāhātmyam -pāpaghnīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria