Declension table of ?pāpagati

Deva

MasculineSingularDualPlural
Nominativepāpagatiḥ pāpagatī pāpagatayaḥ
Vocativepāpagate pāpagatī pāpagatayaḥ
Accusativepāpagatim pāpagatī pāpagatīn
Instrumentalpāpagatinā pāpagatibhyām pāpagatibhiḥ
Dativepāpagataye pāpagatibhyām pāpagatibhyaḥ
Ablativepāpagateḥ pāpagatibhyām pāpagatibhyaḥ
Genitivepāpagateḥ pāpagatyoḥ pāpagatīnām
Locativepāpagatau pāpagatyoḥ pāpagatiṣu

Compound pāpagati -

Adverb -pāpagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria