Declension table of ?pāpadeśanā

Deva

FeminineSingularDualPlural
Nominativepāpadeśanā pāpadeśane pāpadeśanāḥ
Vocativepāpadeśane pāpadeśane pāpadeśanāḥ
Accusativepāpadeśanām pāpadeśane pāpadeśanāḥ
Instrumentalpāpadeśanayā pāpadeśanābhyām pāpadeśanābhiḥ
Dativepāpadeśanāyai pāpadeśanābhyām pāpadeśanābhyaḥ
Ablativepāpadeśanāyāḥ pāpadeśanābhyām pāpadeśanābhyaḥ
Genitivepāpadeśanāyāḥ pāpadeśanayoḥ pāpadeśanānām
Locativepāpadeśanāyām pāpadeśanayoḥ pāpadeśanāsu

Adverb -pāpadeśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria