Declension table of ?pāpadarśana

Deva

NeuterSingularDualPlural
Nominativepāpadarśanam pāpadarśane pāpadarśanāni
Vocativepāpadarśana pāpadarśane pāpadarśanāni
Accusativepāpadarśanam pāpadarśane pāpadarśanāni
Instrumentalpāpadarśanena pāpadarśanābhyām pāpadarśanaiḥ
Dativepāpadarśanāya pāpadarśanābhyām pāpadarśanebhyaḥ
Ablativepāpadarśanāt pāpadarśanābhyām pāpadarśanebhyaḥ
Genitivepāpadarśanasya pāpadarśanayoḥ pāpadarśanānām
Locativepāpadarśane pāpadarśanayoḥ pāpadarśaneṣu

Compound pāpadarśana -

Adverb -pāpadarśanam -pāpadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria