Declension table of ?pāpadarśana

Deva

MasculineSingularDualPlural
Nominativepāpadarśanaḥ pāpadarśanau pāpadarśanāḥ
Vocativepāpadarśana pāpadarśanau pāpadarśanāḥ
Accusativepāpadarśanam pāpadarśanau pāpadarśanān
Instrumentalpāpadarśanena pāpadarśanābhyām pāpadarśanaiḥ pāpadarśanebhiḥ
Dativepāpadarśanāya pāpadarśanābhyām pāpadarśanebhyaḥ
Ablativepāpadarśanāt pāpadarśanābhyām pāpadarśanebhyaḥ
Genitivepāpadarśanasya pāpadarśanayoḥ pāpadarśanānām
Locativepāpadarśane pāpadarśanayoḥ pāpadarśaneṣu

Compound pāpadarśana -

Adverb -pāpadarśanam -pāpadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria