Declension table of pāpada

Deva

MasculineSingularDualPlural
Nominativepāpadaḥ pāpadau pāpadāḥ
Vocativepāpada pāpadau pāpadāḥ
Accusativepāpadam pāpadau pāpadān
Instrumentalpāpadena pāpadābhyām pāpadaiḥ
Dativepāpadāya pāpadābhyām pāpadebhyaḥ
Ablativepāpadāt pāpadābhyām pāpadebhyaḥ
Genitivepāpadasya pāpadayoḥ pāpadānām
Locativepāpade pāpadayoḥ pāpadeṣu

Compound pāpada -

Adverb -pāpadam -pāpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria