Declension table of ?pāpadṛśvanā

Deva

FeminineSingularDualPlural
Nominativepāpadṛśvanā pāpadṛśvane pāpadṛśvanāḥ
Vocativepāpadṛśvane pāpadṛśvane pāpadṛśvanāḥ
Accusativepāpadṛśvanām pāpadṛśvane pāpadṛśvanāḥ
Instrumentalpāpadṛśvanayā pāpadṛśvanābhyām pāpadṛśvanābhiḥ
Dativepāpadṛśvanāyai pāpadṛśvanābhyām pāpadṛśvanābhyaḥ
Ablativepāpadṛśvanāyāḥ pāpadṛśvanābhyām pāpadṛśvanābhyaḥ
Genitivepāpadṛśvanāyāḥ pāpadṛśvanayoḥ pāpadṛśvanānām
Locativepāpadṛśvanāyām pāpadṛśvanayoḥ pāpadṛśvanāsu

Adverb -pāpadṛśvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria