Declension table of ?pāpadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativepāpadṛṣṭiḥ pāpadṛṣṭī pāpadṛṣṭayaḥ
Vocativepāpadṛṣṭe pāpadṛṣṭī pāpadṛṣṭayaḥ
Accusativepāpadṛṣṭim pāpadṛṣṭī pāpadṛṣṭīn
Instrumentalpāpadṛṣṭinā pāpadṛṣṭibhyām pāpadṛṣṭibhiḥ
Dativepāpadṛṣṭaye pāpadṛṣṭibhyām pāpadṛṣṭibhyaḥ
Ablativepāpadṛṣṭeḥ pāpadṛṣṭibhyām pāpadṛṣṭibhyaḥ
Genitivepāpadṛṣṭeḥ pāpadṛṣṭyoḥ pāpadṛṣṭīnām
Locativepāpadṛṣṭau pāpadṛṣṭyoḥ pāpadṛṣṭiṣu

Compound pāpadṛṣṭi -

Adverb -pāpadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria